Declension table of ?aprahṛta

Deva

MasculineSingularDualPlural
Nominativeaprahṛtaḥ aprahṛtau aprahṛtāḥ
Vocativeaprahṛta aprahṛtau aprahṛtāḥ
Accusativeaprahṛtam aprahṛtau aprahṛtān
Instrumentalaprahṛtena aprahṛtābhyām aprahṛtaiḥ aprahṛtebhiḥ
Dativeaprahṛtāya aprahṛtābhyām aprahṛtebhyaḥ
Ablativeaprahṛtāt aprahṛtābhyām aprahṛtebhyaḥ
Genitiveaprahṛtasya aprahṛtayoḥ aprahṛtānām
Locativeaprahṛte aprahṛtayoḥ aprahṛteṣu

Compound aprahṛta -

Adverb -aprahṛtam -aprahṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria