Declension table of ?apraguṇā

Deva

FeminineSingularDualPlural
Nominativeapraguṇā apraguṇe apraguṇāḥ
Vocativeapraguṇe apraguṇe apraguṇāḥ
Accusativeapraguṇām apraguṇe apraguṇāḥ
Instrumentalapraguṇayā apraguṇābhyām apraguṇābhiḥ
Dativeapraguṇāyai apraguṇābhyām apraguṇābhyaḥ
Ablativeapraguṇāyāḥ apraguṇābhyām apraguṇābhyaḥ
Genitiveapraguṇāyāḥ apraguṇayoḥ apraguṇānām
Locativeapraguṇāyām apraguṇayoḥ apraguṇāsu

Adverb -apraguṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria