Declension table of ?apraguṇa

Deva

NeuterSingularDualPlural
Nominativeapraguṇam apraguṇe apraguṇāni
Vocativeapraguṇa apraguṇe apraguṇāni
Accusativeapraguṇam apraguṇe apraguṇāni
Instrumentalapraguṇena apraguṇābhyām apraguṇaiḥ
Dativeapraguṇāya apraguṇābhyām apraguṇebhyaḥ
Ablativeapraguṇāt apraguṇābhyām apraguṇebhyaḥ
Genitiveapraguṇasya apraguṇayoḥ apraguṇānām
Locativeapraguṇe apraguṇayoḥ apraguṇeṣu

Compound apraguṇa -

Adverb -apraguṇam -apraguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria