Declension table of ?apraguṇa

Deva

MasculineSingularDualPlural
Nominativeapraguṇaḥ apraguṇau apraguṇāḥ
Vocativeapraguṇa apraguṇau apraguṇāḥ
Accusativeapraguṇam apraguṇau apraguṇān
Instrumentalapraguṇena apraguṇābhyām apraguṇaiḥ apraguṇebhiḥ
Dativeapraguṇāya apraguṇābhyām apraguṇebhyaḥ
Ablativeapraguṇāt apraguṇābhyām apraguṇebhyaḥ
Genitiveapraguṇasya apraguṇayoḥ apraguṇānām
Locativeapraguṇe apraguṇayoḥ apraguṇeṣu

Compound apraguṇa -

Adverb -apraguṇam -apraguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria