Declension table of ?apragrāha

Deva

MasculineSingularDualPlural
Nominativeapragrāhaḥ apragrāhau apragrāhāḥ
Vocativeapragrāha apragrāhau apragrāhāḥ
Accusativeapragrāham apragrāhau apragrāhān
Instrumentalapragrāheṇa apragrāhābhyām apragrāhaiḥ apragrāhebhiḥ
Dativeapragrāhāya apragrāhābhyām apragrāhebhyaḥ
Ablativeapragrāhāt apragrāhābhyām apragrāhebhyaḥ
Genitiveapragrāhasya apragrāhayoḥ apragrāhāṇām
Locativeapragrāhe apragrāhayoḥ apragrāheṣu

Compound apragrāha -

Adverb -apragrāham -apragrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria