Declension table of ?apragamā

Deva

FeminineSingularDualPlural
Nominativeapragamā apragame apragamāḥ
Vocativeapragame apragame apragamāḥ
Accusativeapragamām apragame apragamāḥ
Instrumentalapragamayā apragamābhyām apragamābhiḥ
Dativeapragamāyai apragamābhyām apragamābhyaḥ
Ablativeapragamāyāḥ apragamābhyām apragamābhyaḥ
Genitiveapragamāyāḥ apragamayoḥ apragamāṇām
Locativeapragamāyām apragamayoḥ apragamāsu

Adverb -apragamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria