Declension table of ?apragama

Deva

NeuterSingularDualPlural
Nominativeapragamam apragame apragamāṇi
Vocativeapragama apragame apragamāṇi
Accusativeapragamam apragame apragamāṇi
Instrumentalapragameṇa apragamābhyām apragamaiḥ
Dativeapragamāya apragamābhyām apragamebhyaḥ
Ablativeapragamāt apragamābhyām apragamebhyaḥ
Genitiveapragamasya apragamayoḥ apragamāṇām
Locativeapragame apragamayoḥ apragameṣu

Compound apragama -

Adverb -apragamam -apragamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria