Declension table of apragalbha

Deva

NeuterSingularDualPlural
Nominativeapragalbham apragalbhe apragalbhāni
Vocativeapragalbha apragalbhe apragalbhāni
Accusativeapragalbham apragalbhe apragalbhāni
Instrumentalapragalbhena apragalbhābhyām apragalbhaiḥ
Dativeapragalbhāya apragalbhābhyām apragalbhebhyaḥ
Ablativeapragalbhāt apragalbhābhyām apragalbhebhyaḥ
Genitiveapragalbhasya apragalbhayoḥ apragalbhānām
Locativeapragalbhe apragalbhayoḥ apragalbheṣu

Compound apragalbha -

Adverb -apragalbham -apragalbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria