Declension table of ?apragādha

Deva

NeuterSingularDualPlural
Nominativeapragādham apragādhe apragādhāni
Vocativeapragādha apragādhe apragādhāni
Accusativeapragādham apragādhe apragādhāni
Instrumentalapragādhena apragādhābhyām apragādhaiḥ
Dativeapragādhāya apragādhābhyām apragādhebhyaḥ
Ablativeapragādhāt apragādhābhyām apragādhebhyaḥ
Genitiveapragādhasya apragādhayoḥ apragādhānām
Locativeapragādhe apragādhayoḥ apragādheṣu

Compound apragādha -

Adverb -apragādham -apragādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria