Declension table of ?apragādha

Deva

MasculineSingularDualPlural
Nominativeapragādhaḥ apragādhau apragādhāḥ
Vocativeapragādha apragādhau apragādhāḥ
Accusativeapragādham apragādhau apragādhān
Instrumentalapragādhena apragādhābhyām apragādhaiḥ apragādhebhiḥ
Dativeapragādhāya apragādhābhyām apragādhebhyaḥ
Ablativeapragādhāt apragādhābhyām apragādhebhyaḥ
Genitiveapragādhasya apragādhayoḥ apragādhānām
Locativeapragādhe apragādhayoḥ apragādheṣu

Compound apragādha -

Adverb -apragādham -apragādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria