Declension table of ?apradugdha

Deva

NeuterSingularDualPlural
Nominativeapradugdham apradugdhe apradugdhāni
Vocativeapradugdha apradugdhe apradugdhāni
Accusativeapradugdham apradugdhe apradugdhāni
Instrumentalapradugdhena apradugdhābhyām apradugdhaiḥ
Dativeapradugdhāya apradugdhābhyām apradugdhebhyaḥ
Ablativeapradugdhāt apradugdhābhyām apradugdhebhyaḥ
Genitiveapradugdhasya apradugdhayoḥ apradugdhānām
Locativeapradugdhe apradugdhayoḥ apradugdheṣu

Compound apradugdha -

Adverb -apradugdham -apradugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria