Declension table of ?apradugdha

Deva

MasculineSingularDualPlural
Nominativeapradugdhaḥ apradugdhau apradugdhāḥ
Vocativeapradugdha apradugdhau apradugdhāḥ
Accusativeapradugdham apradugdhau apradugdhān
Instrumentalapradugdhena apradugdhābhyām apradugdhaiḥ apradugdhebhiḥ
Dativeapradugdhāya apradugdhābhyām apradugdhebhyaḥ
Ablativeapradugdhāt apradugdhābhyām apradugdhebhyaḥ
Genitiveapradugdhasya apradugdhayoḥ apradugdhānām
Locativeapradugdhe apradugdhayoḥ apradugdheṣu

Compound apradugdha -

Adverb -apradugdham -apradugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria