Declension table of ?apradhānatva

Deva

NeuterSingularDualPlural
Nominativeapradhānatvam apradhānatve apradhānatvāni
Vocativeapradhānatva apradhānatve apradhānatvāni
Accusativeapradhānatvam apradhānatve apradhānatvāni
Instrumentalapradhānatvena apradhānatvābhyām apradhānatvaiḥ
Dativeapradhānatvāya apradhānatvābhyām apradhānatvebhyaḥ
Ablativeapradhānatvāt apradhānatvābhyām apradhānatvebhyaḥ
Genitiveapradhānatvasya apradhānatvayoḥ apradhānatvānām
Locativeapradhānatve apradhānatvayoḥ apradhānatveṣu

Compound apradhānatva -

Adverb -apradhānatvam -apradhānatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria