Declension table of ?apradhānatā

Deva

FeminineSingularDualPlural
Nominativeapradhānatā apradhānate apradhānatāḥ
Vocativeapradhānate apradhānate apradhānatāḥ
Accusativeapradhānatām apradhānate apradhānatāḥ
Instrumentalapradhānatayā apradhānatābhyām apradhānatābhiḥ
Dativeapradhānatāyai apradhānatābhyām apradhānatābhyaḥ
Ablativeapradhānatāyāḥ apradhānatābhyām apradhānatābhyaḥ
Genitiveapradhānatāyāḥ apradhānatayoḥ apradhānatānām
Locativeapradhānatāyām apradhānatayoḥ apradhānatāsu

Adverb -apradhānatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria