Declension table of ?apradhānā

Deva

FeminineSingularDualPlural
Nominativeapradhānā apradhāne apradhānāḥ
Vocativeapradhāne apradhāne apradhānāḥ
Accusativeapradhānām apradhāne apradhānāḥ
Instrumentalapradhānayā apradhānābhyām apradhānābhiḥ
Dativeapradhānāyai apradhānābhyām apradhānābhyaḥ
Ablativeapradhānāyāḥ apradhānābhyām apradhānābhyaḥ
Genitiveapradhānāyāḥ apradhānayoḥ apradhānānām
Locativeapradhānāyām apradhānayoḥ apradhānāsu

Adverb -apradhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria