Declension table of apradhāna

Deva

NeuterSingularDualPlural
Nominativeapradhānam apradhāne apradhānāni
Vocativeapradhāna apradhāne apradhānāni
Accusativeapradhānam apradhāne apradhānāni
Instrumentalapradhānena apradhānābhyām apradhānaiḥ
Dativeapradhānāya apradhānābhyām apradhānebhyaḥ
Ablativeapradhānāt apradhānābhyām apradhānebhyaḥ
Genitiveapradhānasya apradhānayoḥ apradhānānām
Locativeapradhāne apradhānayoḥ apradhāneṣu

Compound apradhāna -

Adverb -apradhānam -apradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria