Declension table of ?apradhṛṣyā

Deva

FeminineSingularDualPlural
Nominativeapradhṛṣyā apradhṛṣye apradhṛṣyāḥ
Vocativeapradhṛṣye apradhṛṣye apradhṛṣyāḥ
Accusativeapradhṛṣyām apradhṛṣye apradhṛṣyāḥ
Instrumentalapradhṛṣyayā apradhṛṣyābhyām apradhṛṣyābhiḥ
Dativeapradhṛṣyāyai apradhṛṣyābhyām apradhṛṣyābhyaḥ
Ablativeapradhṛṣyāyāḥ apradhṛṣyābhyām apradhṛṣyābhyaḥ
Genitiveapradhṛṣyāyāḥ apradhṛṣyayoḥ apradhṛṣyāṇām
Locativeapradhṛṣyāyām apradhṛṣyayoḥ apradhṛṣyāsu

Adverb -apradhṛṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria