Declension table of ?apradagdha

Deva

NeuterSingularDualPlural
Nominativeapradagdham apradagdhe apradagdhāni
Vocativeapradagdha apradagdhe apradagdhāni
Accusativeapradagdham apradagdhe apradagdhāni
Instrumentalapradagdhena apradagdhābhyām apradagdhaiḥ
Dativeapradagdhāya apradagdhābhyām apradagdhebhyaḥ
Ablativeapradagdhāt apradagdhābhyām apradagdhebhyaḥ
Genitiveapradagdhasya apradagdhayoḥ apradagdhānām
Locativeapradagdhe apradagdhayoḥ apradagdheṣu

Compound apradagdha -

Adverb -apradagdham -apradagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria