Declension table of ?apradadi

Deva

MasculineSingularDualPlural
Nominativeapradadiḥ apradadī apradadayaḥ
Vocativeapradade apradadī apradadayaḥ
Accusativeapradadim apradadī apradadīn
Instrumentalapradadinā apradadibhyām apradadibhiḥ
Dativeapradadaye apradadibhyām apradadibhyaḥ
Ablativeapradadeḥ apradadibhyām apradadibhyaḥ
Genitiveapradadeḥ apradadyoḥ apradadīnām
Locativeapradadau apradadyoḥ apradadiṣu

Compound apradadi -

Adverb -apradadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria