Declension table of ?apradānavat

Deva

MasculineSingularDualPlural
Nominativeapradānavān apradānavantau apradānavantaḥ
Vocativeapradānavan apradānavantau apradānavantaḥ
Accusativeapradānavantam apradānavantau apradānavataḥ
Instrumentalapradānavatā apradānavadbhyām apradānavadbhiḥ
Dativeapradānavate apradānavadbhyām apradānavadbhyaḥ
Ablativeapradānavataḥ apradānavadbhyām apradānavadbhyaḥ
Genitiveapradānavataḥ apradānavatoḥ apradānavatām
Locativeapradānavati apradānavatoḥ apradānavatsu

Compound apradānavat -

Adverb -apradānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria