Declension table of ?apradāha

Deva

MasculineSingularDualPlural
Nominativeapradāhaḥ apradāhau apradāhāḥ
Vocativeapradāha apradāhau apradāhāḥ
Accusativeapradāham apradāhau apradāhān
Instrumentalapradāhena apradāhābhyām apradāhaiḥ apradāhebhiḥ
Dativeapradāhāya apradāhābhyām apradāhebhyaḥ
Ablativeapradāhāt apradāhābhyām apradāhebhyaḥ
Genitiveapradāhasya apradāhayoḥ apradāhānām
Locativeapradāhe apradāhayoḥ apradāheṣu

Compound apradāha -

Adverb -apradāham -apradāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria