Declension table of ?apradṛpitā

Deva

FeminineSingularDualPlural
Nominativeapradṛpitā apradṛpite apradṛpitāḥ
Vocativeapradṛpite apradṛpite apradṛpitāḥ
Accusativeapradṛpitām apradṛpite apradṛpitāḥ
Instrumentalapradṛpitayā apradṛpitābhyām apradṛpitābhiḥ
Dativeapradṛpitāyai apradṛpitābhyām apradṛpitābhyaḥ
Ablativeapradṛpitāyāḥ apradṛpitābhyām apradṛpitābhyaḥ
Genitiveapradṛpitāyāḥ apradṛpitayoḥ apradṛpitānām
Locativeapradṛpitāyām apradṛpitayoḥ apradṛpitāsu

Adverb -apradṛpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria