Declension table of ?apradṛpita

Deva

NeuterSingularDualPlural
Nominativeapradṛpitam apradṛpite apradṛpitāni
Vocativeapradṛpita apradṛpite apradṛpitāni
Accusativeapradṛpitam apradṛpite apradṛpitāni
Instrumentalapradṛpitena apradṛpitābhyām apradṛpitaiḥ
Dativeapradṛpitāya apradṛpitābhyām apradṛpitebhyaḥ
Ablativeapradṛpitāt apradṛpitābhyām apradṛpitebhyaḥ
Genitiveapradṛpitasya apradṛpitayoḥ apradṛpitānām
Locativeapradṛpite apradṛpitayoḥ apradṛpiteṣu

Compound apradṛpita -

Adverb -apradṛpitam -apradṛpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria