Declension table of ?apradṛpita

Deva

MasculineSingularDualPlural
Nominativeapradṛpitaḥ apradṛpitau apradṛpitāḥ
Vocativeapradṛpita apradṛpitau apradṛpitāḥ
Accusativeapradṛpitam apradṛpitau apradṛpitān
Instrumentalapradṛpitena apradṛpitābhyām apradṛpitaiḥ apradṛpitebhiḥ
Dativeapradṛpitāya apradṛpitābhyām apradṛpitebhyaḥ
Ablativeapradṛpitāt apradṛpitābhyām apradṛpitebhyaḥ
Genitiveapradṛpitasya apradṛpitayoḥ apradṛpitānām
Locativeapradṛpite apradṛpitayoḥ apradṛpiteṣu

Compound apradṛpita -

Adverb -apradṛpitam -apradṛpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria