Declension table of ?apracyuta

Deva

NeuterSingularDualPlural
Nominativeapracyutam apracyute apracyutāni
Vocativeapracyuta apracyute apracyutāni
Accusativeapracyutam apracyute apracyutāni
Instrumentalapracyutena apracyutābhyām apracyutaiḥ
Dativeapracyutāya apracyutābhyām apracyutebhyaḥ
Ablativeapracyutāt apracyutābhyām apracyutebhyaḥ
Genitiveapracyutasya apracyutayoḥ apracyutānām
Locativeapracyute apracyutayoḥ apracyuteṣu

Compound apracyuta -

Adverb -apracyutam -apracyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria