Declension table of ?apracyuta

Deva

MasculineSingularDualPlural
Nominativeapracyutaḥ apracyutau apracyutāḥ
Vocativeapracyuta apracyutau apracyutāḥ
Accusativeapracyutam apracyutau apracyutān
Instrumentalapracyutena apracyutābhyām apracyutaiḥ apracyutebhiḥ
Dativeapracyutāya apracyutābhyām apracyutebhyaḥ
Ablativeapracyutāt apracyutābhyām apracyutebhyaḥ
Genitiveapracyutasya apracyutayoḥ apracyutānām
Locativeapracyute apracyutayoḥ apracyuteṣu

Compound apracyuta -

Adverb -apracyutam -apracyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria