Declension table of ?apracyāva

Deva

MasculineSingularDualPlural
Nominativeapracyāvaḥ apracyāvau apracyāvāḥ
Vocativeapracyāva apracyāvau apracyāvāḥ
Accusativeapracyāvam apracyāvau apracyāvān
Instrumentalapracyāvena apracyāvābhyām apracyāvaiḥ apracyāvebhiḥ
Dativeapracyāvāya apracyāvābhyām apracyāvebhyaḥ
Ablativeapracyāvāt apracyāvābhyām apracyāvebhyaḥ
Genitiveapracyāvasya apracyāvayoḥ apracyāvānām
Locativeapracyāve apracyāvayoḥ apracyāveṣu

Compound apracyāva -

Adverb -apracyāvam -apracyāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria