Declension table of ?apracodita

Deva

MasculineSingularDualPlural
Nominativeapracoditaḥ apracoditau apracoditāḥ
Vocativeapracodita apracoditau apracoditāḥ
Accusativeapracoditam apracoditau apracoditān
Instrumentalapracoditena apracoditābhyām apracoditaiḥ apracoditebhiḥ
Dativeapracoditāya apracoditābhyām apracoditebhyaḥ
Ablativeapracoditāt apracoditābhyām apracoditebhyaḥ
Genitiveapracoditasya apracoditayoḥ apracoditānām
Locativeapracodite apracoditayoḥ apracoditeṣu

Compound apracodita -

Adverb -apracoditam -apracoditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria