Declension table of ?apracchinna

Deva

NeuterSingularDualPlural
Nominativeapracchinnam apracchinne apracchinnāni
Vocativeapracchinna apracchinne apracchinnāni
Accusativeapracchinnam apracchinne apracchinnāni
Instrumentalapracchinnena apracchinnābhyām apracchinnaiḥ
Dativeapracchinnāya apracchinnābhyām apracchinnebhyaḥ
Ablativeapracchinnāt apracchinnābhyām apracchinnebhyaḥ
Genitiveapracchinnasya apracchinnayoḥ apracchinnānām
Locativeapracchinne apracchinnayoḥ apracchinneṣu

Compound apracchinna -

Adverb -apracchinnam -apracchinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria