Declension table of ?apracchedya

Deva

MasculineSingularDualPlural
Nominativeapracchedyaḥ apracchedyau apracchedyāḥ
Vocativeapracchedya apracchedyau apracchedyāḥ
Accusativeapracchedyam apracchedyau apracchedyān
Instrumentalapracchedyena apracchedyābhyām apracchedyaiḥ apracchedyebhiḥ
Dativeapracchedyāya apracchedyābhyām apracchedyebhyaḥ
Ablativeapracchedyāt apracchedyābhyām apracchedyebhyaḥ
Genitiveapracchedyasya apracchedyayoḥ apracchedyānām
Locativeapracchedye apracchedyayoḥ apracchedyeṣu

Compound apracchedya -

Adverb -apracchedyam -apracchedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria