Declension table of ?apracchanna

Deva

NeuterSingularDualPlural
Nominativeapracchannam apracchanne apracchannāni
Vocativeapracchanna apracchanne apracchannāni
Accusativeapracchannam apracchanne apracchannāni
Instrumentalapracchannena apracchannābhyām apracchannaiḥ
Dativeapracchannāya apracchannābhyām apracchannebhyaḥ
Ablativeapracchannāt apracchannābhyām apracchannebhyaḥ
Genitiveapracchannasya apracchannayoḥ apracchannānām
Locativeapracchanne apracchannayoḥ apracchanneṣu

Compound apracchanna -

Adverb -apracchannam -apracchannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria