Declension table of ?apracchāyā

Deva

FeminineSingularDualPlural
Nominativeapracchāyā apracchāye apracchāyāḥ
Vocativeapracchāye apracchāye apracchāyāḥ
Accusativeapracchāyām apracchāye apracchāyāḥ
Instrumentalapracchāyayā apracchāyābhyām apracchāyābhiḥ
Dativeapracchāyāyai apracchāyābhyām apracchāyābhyaḥ
Ablativeapracchāyāyāḥ apracchāyābhyām apracchāyābhyaḥ
Genitiveapracchāyāyāḥ apracchāyayoḥ apracchāyānām
Locativeapracchāyāyām apracchāyayoḥ apracchāyāsu

Adverb -apracchāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria