Declension table of ?apracchāya

Deva

NeuterSingularDualPlural
Nominativeapracchāyam apracchāye apracchāyāni
Vocativeapracchāya apracchāye apracchāyāni
Accusativeapracchāyam apracchāye apracchāyāni
Instrumentalapracchāyena apracchāyābhyām apracchāyaiḥ
Dativeapracchāyāya apracchāyābhyām apracchāyebhyaḥ
Ablativeapracchāyāt apracchāyābhyām apracchāyebhyaḥ
Genitiveapracchāyasya apracchāyayoḥ apracchāyānām
Locativeapracchāye apracchāyayoḥ apracchāyeṣu

Compound apracchāya -

Adverb -apracchāyam -apracchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria