Declension table of ?apracchāya

Deva

MasculineSingularDualPlural
Nominativeapracchāyaḥ apracchāyau apracchāyāḥ
Vocativeapracchāya apracchāyau apracchāyāḥ
Accusativeapracchāyam apracchāyau apracchāyān
Instrumentalapracchāyena apracchāyābhyām apracchāyaiḥ apracchāyebhiḥ
Dativeapracchāyāya apracchāyābhyām apracchāyebhyaḥ
Ablativeapracchāyāt apracchāyābhyām apracchāyebhyaḥ
Genitiveapracchāyasya apracchāyayoḥ apracchāyānām
Locativeapracchāye apracchāyayoḥ apracchāyeṣu

Compound apracchāya -

Adverb -apracchāyam -apracchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria