Declension table of ?apracaṅkaśā

Deva

FeminineSingularDualPlural
Nominativeapracaṅkaśā apracaṅkaśe apracaṅkaśāḥ
Vocativeapracaṅkaśe apracaṅkaśe apracaṅkaśāḥ
Accusativeapracaṅkaśām apracaṅkaśe apracaṅkaśāḥ
Instrumentalapracaṅkaśayā apracaṅkaśābhyām apracaṅkaśābhiḥ
Dativeapracaṅkaśāyai apracaṅkaśābhyām apracaṅkaśābhyaḥ
Ablativeapracaṅkaśāyāḥ apracaṅkaśābhyām apracaṅkaśābhyaḥ
Genitiveapracaṅkaśāyāḥ apracaṅkaśayoḥ apracaṅkaśānām
Locativeapracaṅkaśāyām apracaṅkaśayoḥ apracaṅkaśāsu

Adverb -apracaṅkaśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria