Declension table of ?aprabhūti

Deva

FeminineSingularDualPlural
Nominativeaprabhūtiḥ aprabhūtī aprabhūtayaḥ
Vocativeaprabhūte aprabhūtī aprabhūtayaḥ
Accusativeaprabhūtim aprabhūtī aprabhūtīḥ
Instrumentalaprabhūtyā aprabhūtibhyām aprabhūtibhiḥ
Dativeaprabhūtyai aprabhūtaye aprabhūtibhyām aprabhūtibhyaḥ
Ablativeaprabhūtyāḥ aprabhūteḥ aprabhūtibhyām aprabhūtibhyaḥ
Genitiveaprabhūtyāḥ aprabhūteḥ aprabhūtyoḥ aprabhūtīnām
Locativeaprabhūtyām aprabhūtau aprabhūtyoḥ aprabhūtiṣu

Compound aprabhūti -

Adverb -aprabhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria