Declension table of ?aprabhūta

Deva

MasculineSingularDualPlural
Nominativeaprabhūtaḥ aprabhūtau aprabhūtāḥ
Vocativeaprabhūta aprabhūtau aprabhūtāḥ
Accusativeaprabhūtam aprabhūtau aprabhūtān
Instrumentalaprabhūtena aprabhūtābhyām aprabhūtaiḥ aprabhūtebhiḥ
Dativeaprabhūtāya aprabhūtābhyām aprabhūtebhyaḥ
Ablativeaprabhūtāt aprabhūtābhyām aprabhūtebhyaḥ
Genitiveaprabhūtasya aprabhūtayoḥ aprabhūtānām
Locativeaprabhūte aprabhūtayoḥ aprabhūteṣu

Compound aprabhūta -

Adverb -aprabhūtam -aprabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria