Declension table of ?aprabhutva

Deva

NeuterSingularDualPlural
Nominativeaprabhutvam aprabhutve aprabhutvāni
Vocativeaprabhutva aprabhutve aprabhutvāni
Accusativeaprabhutvam aprabhutve aprabhutvāni
Instrumentalaprabhutvena aprabhutvābhyām aprabhutvaiḥ
Dativeaprabhutvāya aprabhutvābhyām aprabhutvebhyaḥ
Ablativeaprabhutvāt aprabhutvābhyām aprabhutvebhyaḥ
Genitiveaprabhutvasya aprabhutvayoḥ aprabhutvānām
Locativeaprabhutve aprabhutvayoḥ aprabhutveṣu

Compound aprabhutva -

Adverb -aprabhutvam -aprabhutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria