Declension table of ?aprabhu

Deva

NeuterSingularDualPlural
Nominativeaprabhu aprabhuṇī aprabhūṇi
Vocativeaprabhu aprabhuṇī aprabhūṇi
Accusativeaprabhu aprabhuṇī aprabhūṇi
Instrumentalaprabhuṇā aprabhubhyām aprabhubhiḥ
Dativeaprabhuṇe aprabhubhyām aprabhubhyaḥ
Ablativeaprabhuṇaḥ aprabhubhyām aprabhubhyaḥ
Genitiveaprabhuṇaḥ aprabhuṇoḥ aprabhūṇām
Locativeaprabhuṇi aprabhuṇoḥ aprabhuṣu

Compound aprabhu -

Adverb -aprabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria