Declension table of ?aprabhu

Deva

MasculineSingularDualPlural
Nominativeaprabhuḥ aprabhū aprabhavaḥ
Vocativeaprabho aprabhū aprabhavaḥ
Accusativeaprabhum aprabhū aprabhūn
Instrumentalaprabhuṇā aprabhubhyām aprabhubhiḥ
Dativeaprabhave aprabhubhyām aprabhubhyaḥ
Ablativeaprabhoḥ aprabhubhyām aprabhubhyaḥ
Genitiveaprabhoḥ aprabhvoḥ aprabhūṇām
Locativeaprabhau aprabhvoḥ aprabhuṣu

Compound aprabhu -

Adverb -aprabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria