Declension table of ?aprabha

Deva

MasculineSingularDualPlural
Nominativeaprabhaḥ aprabhau aprabhāḥ
Vocativeaprabha aprabhau aprabhāḥ
Accusativeaprabham aprabhau aprabhān
Instrumentalaprabheṇa aprabhābhyām aprabhaiḥ aprabhebhiḥ
Dativeaprabhāya aprabhābhyām aprabhebhyaḥ
Ablativeaprabhāt aprabhābhyām aprabhebhyaḥ
Genitiveaprabhasya aprabhayoḥ aprabhāṇām
Locativeaprabhe aprabhayoḥ aprabheṣu

Compound aprabha -

Adverb -aprabham -aprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria