Declension table of ?aprabalā

Deva

FeminineSingularDualPlural
Nominativeaprabalā aprabale aprabalāḥ
Vocativeaprabale aprabale aprabalāḥ
Accusativeaprabalām aprabale aprabalāḥ
Instrumentalaprabalayā aprabalābhyām aprabalābhiḥ
Dativeaprabalāyai aprabalābhyām aprabalābhyaḥ
Ablativeaprabalāyāḥ aprabalābhyām aprabalābhyaḥ
Genitiveaprabalāyāḥ aprabalayoḥ aprabalānām
Locativeaprabalāyām aprabalayoḥ aprabalāsu

Adverb -aprabalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria