Declension table of ?aprāśitṛ

Deva

NeuterSingularDualPlural
Nominativeaprāśitṛ aprāśitṛṇī aprāśitṝṇi
Vocativeaprāśitṛ aprāśitṛṇī aprāśitṝṇi
Accusativeaprāśitṛ aprāśitṛṇī aprāśitṝṇi
Instrumentalaprāśitṛṇā aprāśitṛbhyām aprāśitṛbhiḥ
Dativeaprāśitṛṇe aprāśitṛbhyām aprāśitṛbhyaḥ
Ablativeaprāśitṛṇaḥ aprāśitṛbhyām aprāśitṛbhyaḥ
Genitiveaprāśitṛṇaḥ aprāśitṛṇoḥ aprāśitṝṇām
Locativeaprāśitṛṇi aprāśitṛṇoḥ aprāśitṛṣu

Compound aprāśitṛ -

Adverb -aprāśitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria