Declension table of ?aprāśitṛ

Deva

MasculineSingularDualPlural
Nominativeaprāśitā aprāśitārau aprāśitāraḥ
Vocativeaprāśitaḥ aprāśitārau aprāśitāraḥ
Accusativeaprāśitāram aprāśitārau aprāśitṝn
Instrumentalaprāśitrā aprāśitṛbhyām aprāśitṛbhiḥ
Dativeaprāśitre aprāśitṛbhyām aprāśitṛbhyaḥ
Ablativeaprāśituḥ aprāśitṛbhyām aprāśitṛbhyaḥ
Genitiveaprāśituḥ aprāśitroḥ aprāśitṝṇām
Locativeaprāśitari aprāśitroḥ aprāśitṛṣu

Compound aprāśitṛ -

Adverb -aprāśitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria