Declension table of ?aprāyus

Deva

NeuterSingularDualPlural
Nominativeaprāyuḥ aprāyuṣī aprāyūṃṣi
Vocativeaprāyuḥ aprāyuṣī aprāyūṃṣi
Accusativeaprāyuḥ aprāyuṣī aprāyūṃṣi
Instrumentalaprāyuṣā aprāyurbhyām aprāyurbhiḥ
Dativeaprāyuṣe aprāyurbhyām aprāyurbhyaḥ
Ablativeaprāyuṣaḥ aprāyurbhyām aprāyurbhyaḥ
Genitiveaprāyuṣaḥ aprāyuṣoḥ aprāyuṣām
Locativeaprāyuṣi aprāyuṣoḥ aprāyuḥṣu

Compound aprāyus -

Adverb -aprāyus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria