Declension table of ?aprāyu

Deva

NeuterSingularDualPlural
Nominativeaprāyu aprāyuṇī aprāyūṇi
Vocativeaprāyu aprāyuṇī aprāyūṇi
Accusativeaprāyu aprāyuṇī aprāyūṇi
Instrumentalaprāyuṇā aprāyubhyām aprāyubhiḥ
Dativeaprāyuṇe aprāyubhyām aprāyubhyaḥ
Ablativeaprāyuṇaḥ aprāyubhyām aprāyubhyaḥ
Genitiveaprāyuṇaḥ aprāyuṇoḥ aprāyūṇām
Locativeaprāyuṇi aprāyuṇoḥ aprāyuṣu

Compound aprāyu -

Adverb -aprāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria