Declension table of ?aprāyatya

Deva

NeuterSingularDualPlural
Nominativeaprāyatyam aprāyatye aprāyatyāni
Vocativeaprāyatya aprāyatye aprāyatyāni
Accusativeaprāyatyam aprāyatye aprāyatyāni
Instrumentalaprāyatyena aprāyatyābhyām aprāyatyaiḥ
Dativeaprāyatyāya aprāyatyābhyām aprāyatyebhyaḥ
Ablativeaprāyatyāt aprāyatyābhyām aprāyatyebhyaḥ
Genitiveaprāyatyasya aprāyatyayoḥ aprāyatyānām
Locativeaprāyatye aprāyatyayoḥ aprāyatyeṣu

Compound aprāyatya -

Adverb -aprāyatyam -aprāyatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria