Declension table of ?aprāvṛta

Deva

NeuterSingularDualPlural
Nominativeaprāvṛtam aprāvṛte aprāvṛtāni
Vocativeaprāvṛta aprāvṛte aprāvṛtāni
Accusativeaprāvṛtam aprāvṛte aprāvṛtāni
Instrumentalaprāvṛtena aprāvṛtābhyām aprāvṛtaiḥ
Dativeaprāvṛtāya aprāvṛtābhyām aprāvṛtebhyaḥ
Ablativeaprāvṛtāt aprāvṛtābhyām aprāvṛtebhyaḥ
Genitiveaprāvṛtasya aprāvṛtayoḥ aprāvṛtānām
Locativeaprāvṛte aprāvṛtayoḥ aprāvṛteṣu

Compound aprāvṛta -

Adverb -aprāvṛtam -aprāvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria