Declension table of ?aprātirūpya

Deva

NeuterSingularDualPlural
Nominativeaprātirūpyam aprātirūpye aprātirūpyāṇi
Vocativeaprātirūpya aprātirūpye aprātirūpyāṇi
Accusativeaprātirūpyam aprātirūpye aprātirūpyāṇi
Instrumentalaprātirūpyeṇa aprātirūpyābhyām aprātirūpyaiḥ
Dativeaprātirūpyāya aprātirūpyābhyām aprātirūpyebhyaḥ
Ablativeaprātirūpyāt aprātirūpyābhyām aprātirūpyebhyaḥ
Genitiveaprātirūpyasya aprātirūpyayoḥ aprātirūpyāṇām
Locativeaprātirūpye aprātirūpyayoḥ aprātirūpyeṣu

Compound aprātirūpya -

Adverb -aprātirūpyam -aprātirūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria