Declension table of ?aprārthakā

Deva

FeminineSingularDualPlural
Nominativeaprārthakā aprārthake aprārthakāḥ
Vocativeaprārthake aprārthake aprārthakāḥ
Accusativeaprārthakām aprārthake aprārthakāḥ
Instrumentalaprārthakayā aprārthakābhyām aprārthakābhiḥ
Dativeaprārthakāyai aprārthakābhyām aprārthakābhyaḥ
Ablativeaprārthakāyāḥ aprārthakābhyām aprārthakābhyaḥ
Genitiveaprārthakāyāḥ aprārthakayoḥ aprārthakānām
Locativeaprārthakāyām aprārthakayoḥ aprārthakāsu

Adverb -aprārthakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria